Original

तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम् ।नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम् ॥ १४ ॥

Segmented

तव पुत्रम् तथा हत्वा कत्थमानम् वृकोदरम् नृत्यमानम् च बहुशो धर्मराजो ऽब्रवीद् इदम्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तथा तथा pos=i
हत्वा हन् pos=vi
कत्थमानम् कत्थ् pos=va,g=m,c=2,n=s,f=part
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
नृत्यमानम् नृत् pos=va,g=m,c=2,n=s,f=part
pos=i
बहुशो बहुशस् pos=i
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s