Original

हृष्टेन राजन्कुरुपार्थिवस्य क्षुद्रात्मना भीमसेनेन पादम् ।दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन्धर्मात्मानः सोमकानां प्रबर्हाः ॥ १३ ॥

Segmented

हृष्टेन राजन् कुरु-पार्थिवस्य क्षुद्र-आत्मना भीमसेनेन पादम् दृष्ट्वा कृतम् मूर्धनि न अभ्यनन्दन् धर्म-आत्मानः सोमकानाम् प्रबर्हाः

Analysis

Word Lemma Parse
हृष्टेन हृष् pos=va,g=m,c=3,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
कुरु कुरु pos=n,comp=y
पार्थिवस्य पार्थिव pos=n,g=m,c=6,n=s
क्षुद्र क्षुद्र pos=a,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
पादम् पाद pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
अभ्यनन्दन् अभिनन्द् pos=v,p=3,n=p,l=lan
धर्म धर्म pos=n,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
सोमकानाम् सोमक pos=n,g=m,c=6,n=p
प्रबर्हाः प्रबर्ह pos=a,g=m,c=1,n=p