Original

पुनश्च राज्ञः पतितस्य भूमौ स तां गदां स्कन्धगतां निरीक्ष्य ।वामेन पादेन शिरः प्रमृद्य दुर्योधनं नैकृतिकेत्यवोचत् ॥ १२ ॥

Segmented

पुनः च राज्ञः पतितस्य भूमौ स ताम् गदाम् स्कन्ध-गताम् निरीक्ष्य वामेन पादेन शिरः प्रमृद्य दुर्योधनम् नैकृतिकैः इति अवोचत्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
पतितस्य पत् pos=va,g=m,c=6,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
स्कन्ध स्कन्ध pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
निरीक्ष्य निरीक्ष् pos=vi
वामेन वाम pos=a,g=m,c=3,n=s
पादेन पाद pos=n,g=m,c=3,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
प्रमृद्य प्रमृद् pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
नैकृतिकैः नैकृतिक pos=a,g=m,c=8,n=s
इति इति pos=i
अवोचत् वच् pos=v,p=3,n=s,l=lun