Original

ये नः पुरा षण्ढतिलानवोचन्क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः ।ते नो हताः सगणाः सानुबन्धाः कामं स्वर्गं नरकं वा व्रजामः ॥ ११ ॥

Segmented

ये नः पुरा षण्ढतिलान् अवोचन् क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः ते नो हताः स गणाः स अनुबन्धाः कामम् स्वर्गम् नरकम् वा व्रजामः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
नः मद् pos=n,g=,c=2,n=p
पुरा पुरा pos=i
षण्ढतिलान् षण्ढतिल pos=n,g=m,c=2,n=p
अवोचन् वच् pos=v,p=3,n=p,l=lun
क्रूरा क्रूर pos=a,g=m,c=1,n=p
राज्ञो राजन् pos=n,g=m,c=6,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नो मद् pos=n,g=,c=6,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
pos=i
गणाः गण pos=n,g=m,c=1,n=p
pos=i
अनुबन्धाः अनुबन्ध pos=n,g=m,c=1,n=p
कामम् कामम् pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
नरकम् नरक pos=n,g=m,c=2,n=s
वा वा pos=i
व्रजामः व्रज् pos=v,p=1,n=p,l=lat