Original

रजस्वलां द्रौपदीमानयन्ये ये चाप्यकुर्वन्त सदस्यवस्त्राम् ।तान्पश्यध्वं पाण्डवैर्धार्तराष्ट्रान्रणे हतांस्तपसा याज्ञसेन्याः ॥ १० ॥

Segmented

रजस्वलाम् द्रौपदीम् आनयन् ये ये च अपि अकुर्वन्त सदस्य-वस्त्राम् तान् पश्यध्वम् पाण्डवैः धार्तराष्ट्रान् रणे हताम् तपसा याज्ञसेन्याः

Analysis

Word Lemma Parse
रजस्वलाम् रजस्वला pos=n,g=f,c=2,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
आनयन् आनी pos=v,p=3,n=p,l=lan
ये यद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
सदस्य सदस्य pos=n,comp=y
वस्त्राम् वस्त्र pos=n,g=f,c=2,n=s
तान् तद् pos=n,g=m,c=2,n=p
पश्यध्वम् पश् pos=v,p=2,n=p,l=lot
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
हताम् हन् pos=va,g=m,c=2,n=p,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
याज्ञसेन्याः याज्ञसेनी pos=n,g=f,c=6,n=s