Original

संजय उवाच ।तं पातितं ततो दृष्ट्वा महाशालमिवोद्गतम् ।प्रहृष्टमनसः सर्वे बभूवुस्तत्र पाण्डवाः ॥ १ ॥

Segmented

संजय उवाच तम् पातितम् ततो दृष्ट्वा महा-शालम् इव उद्गतम् प्रहृः-मनसः सर्वे बभूवुः तत्र पाण्डवाः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
पातितम् पातय् pos=va,g=m,c=2,n=s,f=part
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
शालम् शाल pos=n,g=m,c=2,n=s
इव इव pos=i
उद्गतम् उद्गम् pos=va,g=m,c=2,n=s,f=part
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p