Original

यद्येष बलमास्थाय न्यायेन प्रहरिष्यति ।विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः ॥ ८ ॥

Segmented

यदि एष बलम् आस्थाय न्यायेन प्रहरिष्यति विषम-स्थः ततस् राजा भविष्यति युधिष्ठिरः

Analysis

Word Lemma Parse
यदि यदि pos=i
एष एतद् pos=n,g=m,c=1,n=s
बलम् बल pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
न्यायेन न्याय pos=n,g=m,c=3,n=s
प्रहरिष्यति प्रहृ pos=v,p=3,n=s,l=lrt
विषम विषम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s