Original

तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः ।नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम् ॥ ५९ ॥

Segmented

तथा एव सिद्धा राज-इन्द्र तथा वातिक-चारणाः नर-सिंहौ प्रशंसन्तौ विप्रजग्मुः यथागतम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तथा तथा pos=i
वातिक वातिक pos=a,comp=y
चारणाः चारण pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
सिंहौ सिंह pos=n,g=m,c=2,n=d
प्रशंसन्तौ प्रशंस् pos=va,g=m,c=2,n=d,f=part
विप्रजग्मुः विप्रगम् pos=v,p=3,n=p,l=lit
यथागतम् यथागत pos=a,g=m,c=2,n=s