Original

ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा ।कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत ॥ ५८ ॥

Segmented

ययुः देवा यथाकामम् गन्धर्व-अप्सरसः तथा कथयन्तो ऽद्भुतम् युद्धम् सुतयोः ते भारत

Analysis

Word Lemma Parse
ययुः या pos=v,p=3,n=p,l=lit
देवा देव pos=n,g=m,c=1,n=p
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
तथा तथा pos=i
कथयन्तो कथय् pos=va,g=m,c=1,n=p,f=part
ऽद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
सुतयोः सुत pos=n,g=m,c=6,n=d
ते त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s