Original

दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह ।आविग्नमनसः सर्वे बभूवुर्भरतर्षभ ॥ ५७ ॥

Segmented

दृष्ट्वा तान् अद्भुत-उत्पातान् पाञ्चालाः पाण्डवैः सह आविज्-मनसः सर्वे बभूवुः भरत-ऋषभ

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
अद्भुत अद्भुत pos=a,comp=y
उत्पातान् उत्पात pos=n,g=m,c=2,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
आविज् आविज् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s