Original

पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाभवन् ।दुर्योधने तदा राजन्पतिते तनये तव ॥ ५६ ॥

Segmented

पुत्-लिङ्गाः इव नार्यः तु स्त्री-लिङ्गाः पुरुषाः अभवन् दुर्योधने तदा राजन् पतिते तनये तव

Analysis

Word Lemma Parse
पुत् पुत् pos=n,comp=y
लिङ्गाः लिङ्ग pos=n,g=f,c=1,n=p
इव इव pos=i
नार्यः नारी pos=n,g=f,c=1,n=p
तु तु pos=i
स्त्री स्त्री pos=n,comp=y
लिङ्गाः लिङ्ग pos=n,g=m,c=1,n=p
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पतिते पत् pos=va,g=m,c=7,n=s,f=part
तनये तनय pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s