Original

ह्रदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम ।नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाभवन् ॥ ५५ ॥

Segmented

ह्रदाः कूपाः च रुधिरम् उद्वेमुः नृप-सत्तम नद्यः च सु महा-वेग प्रतिस्रोतस् वहाः अभवन्

Analysis

Word Lemma Parse
ह्रदाः ह्रद pos=n,g=m,c=1,n=p
कूपाः कूप pos=n,g=m,c=1,n=p
pos=i
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
उद्वेमुः उद्वम् pos=v,p=3,n=p,l=lit
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
नद्यः नदी pos=n,g=f,c=1,n=p
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
वेग वेग pos=n,g=f,c=1,n=p
प्रतिस्रोतस् प्रतिस्रोतस् pos=i
वहाः वह pos=a,g=f,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan