Original

ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च ।प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते ॥ ५४ ॥

Segmented

ध्वजवन्तो अस्त्रवत् च शस्त्रवत् तथा एव च प्राकम्पन्त ततो राजन् ते पुत्रे निपातिते

Analysis

Word Lemma Parse
ध्वजवन्तो ध्वजवत् pos=a,g=m,c=1,n=p
अस्त्रवत् अस्त्रवत् pos=a,g=m,c=1,n=p
pos=i
शस्त्रवत् शस्त्रवत् pos=a,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
प्राकम्पन्त प्रकम्प् pos=v,p=3,n=p,l=lan
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
निपातिते निपातय् pos=va,g=m,c=7,n=s,f=part