Original

बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः ।नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप ॥ ५३ ॥

Segmented

बहु-पादैः बहु-भुजैः कबन्धैः घोर-दर्शनैः नृत्यद्भिः भय-दैः व्याप्ता दिशः तत्र अभवन् नृप

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
पादैः पाद pos=n,g=m,c=3,n=p
बहु बहु pos=a,comp=y
भुजैः भुज pos=n,g=m,c=3,n=p
कबन्धैः कबन्ध pos=n,g=m,c=3,n=p
घोर घोर pos=a,comp=y
दर्शनैः दर्शन pos=n,g=m,c=3,n=p
नृत्यद्भिः नृत् pos=va,g=m,c=3,n=p,f=part
भय भय pos=n,comp=y
दैः pos=a,g=m,c=3,n=p
व्याप्ता व्याप् pos=va,g=f,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
नृप नृप pos=n,g=m,c=8,n=s