Original

भेरीशङ्खमृदङ्गानामभवच्च स्वनो महान् ।अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते ॥ ५२ ॥

Segmented

भेरी-शङ्ख-मृदङ्गानाम् अभवत् च स्वनो महान् अन्तः भूमि-गतः च एव तव पुत्रे निपातिते

Analysis

Word Lemma Parse
भेरी भेरी pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
मृदङ्गानाम् मृदङ्ग pos=n,g=m,c=6,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
pos=i
स्वनो स्वन pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अन्तः अन्तर् pos=i
भूमि भूमि pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
निपातिते निपातय् pos=va,g=m,c=7,n=s,f=part