Original

मायया निर्जिता देवैरसुरा इति नः श्रुतम् ।विरोचनश्च शक्रेण मायया निर्जितः सखे ।मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः ॥ ५ ॥

Segmented

मायया निर्जिता देवैः असुरा इति नः श्रुतम् विरोचनः च शक्रेण मायया निर्जितः सखे मायया च अक्षिपत् तेजो वृत्रस्य बलसूदनः

Analysis

Word Lemma Parse
मायया माया pos=n,g=f,c=3,n=s
निर्जिता निर्जि pos=va,g=m,c=1,n=p,f=part
देवैः देव pos=n,g=m,c=3,n=p
असुरा असुर pos=n,g=m,c=1,n=p
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
विरोचनः विरोचन pos=n,g=m,c=1,n=s
pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
मायया माया pos=n,g=f,c=3,n=s
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
सखे सखि pos=n,g=,c=8,n=s
मायया माया pos=n,g=f,c=3,n=s
pos=i
अक्षिपत् क्षिप् pos=v,p=3,n=s,l=lan
तेजो तेजस् pos=n,g=n,c=2,n=s
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
बलसूदनः बलसूदन pos=n,g=m,c=1,n=s