Original

यक्षाणां राक्षसानां च पिशाचानां तथैव च ।अन्तरिक्षे महानादः श्रूयते भरतर्षभ ॥ ४९ ॥

Segmented

यक्षाणाम् राक्षसानाम् च पिशाचानाम् तथा एव च अन्तरिक्षे महा-नादः श्रूयते भरत-ऋषभ

Analysis

Word Lemma Parse
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
पिशाचानाम् पिशाच pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
नादः नाद pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s