Original

ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च ।चचाल पृथिवी चापि सवृक्षक्षुपपर्वता ॥ ४६ ॥

Segmented

ववुः वाताः स निर्घाताः पांसु-वर्षम् पपात च चचाल पृथिवी च अपि स वृक्ष-क्षुप-पर्वता

Analysis

Word Lemma Parse
ववुः वा pos=v,p=3,n=p,l=lit
वाताः वात pos=n,g=m,c=1,n=p
pos=i
निर्घाताः निर्घात pos=n,g=m,c=1,n=p
पांसु पांसु pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
pos=i
वृक्ष वृक्ष pos=n,comp=y
क्षुप क्षुप pos=n,comp=y
पर्वता पर्वत pos=n,g=f,c=1,n=s