Original

स पपात नरव्याघ्रो वसुधामनुनादयन् ।भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते ॥ ४५ ॥

Segmented

स पपात नर-व्याघ्रः वसुधाम् अनुनादयन् भग्न-ऊरुः भीमसेनेन पुत्रः ते महीपते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
अनुनादयन् अनुनादय् pos=va,g=m,c=1,n=s,f=part
भग्न भञ्ज् pos=va,comp=y,f=part
ऊरुः ऊरु pos=n,g=m,c=1,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महीपते महीपति pos=n,g=m,c=8,n=s