Original

सृत्या वञ्चयतो राजन्पुनरेवोत्पतिष्यतः ।ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः ॥ ४३ ॥

Segmented

सृत्या वञ्चयतो राजन् पुनः एव उत्पत् ऊरुभ्याम् प्राहिणोद् राजन् गदाम् वेगेन पाण्डवः

Analysis

Word Lemma Parse
सृत्या सृति pos=n,g=f,c=3,n=s
वञ्चयतो वञ्चय् pos=va,g=m,c=6,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
एव एव pos=i
उत्पत् उत्पत् pos=va,g=m,c=6,n=s,f=part
ऊरुभ्याम् ऊरु pos=n,g=m,c=3,n=d
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s