Original

अबुध्यद्भीमसेनस्तद्राज्ञस्तस्य चिकीर्षितम् ।अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत् ॥ ४२ ॥

Segmented

अबुध्यद् भीमसेनः तत् राज्ञः तस्य चिकीर्षितम् अथ अस्य समभिद्रुत्य समुत्क्रम्य च सिंह-वत्

Analysis

Word Lemma Parse
अबुध्यद् बुध् pos=v,p=3,n=s,l=lan
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=2,n=s
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
समभिद्रुत्य समभिद्रु pos=vi
समुत्क्रम्य समुत्क्रम् pos=vi
pos=i
सिंह सिंह pos=n,comp=y
वत् वत् pos=i