Original

अवस्थाने मतिं कृत्वा पुत्रस्तव महामनाः ।इयेषोत्पतितुं राजंश्छलयिष्यन्वृकोदरम् ॥ ४१ ॥

Segmented

अवस्थाने मतिम् कृत्वा पुत्रः ते महा-मनाः इयेष उत्पत् राजन् छलय् वृकोदरम्

Analysis

Word Lemma Parse
अवस्थाने अवस्थान pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
इयेष इष् pos=v,p=3,n=s,l=lit
उत्पत् उत्पत् pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
छलय् छलय् pos=va,g=m,c=1,n=s,f=part
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s