Original

तमापतन्तं संप्रेक्ष्य संरब्धममितौजसम् ।मोघमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ ॥ ४० ॥

Segmented

तम् आपतन्तम् सम्प्रेक्ष्य संरब्धम् अमित-ओजसम् मोघम् अस्य प्रहारम् तम् चिकीर्षुः भरत-ऋषभ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
संरब्धम् संरभ् pos=va,g=m,c=2,n=s,f=part
अमित अमित pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
मोघम् मोघ pos=a,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
प्रहारम् प्रहार pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s