Original

भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति ।अन्यायेन तु युध्यन्वै हन्यादेष सुयोधनम् ॥ ४ ॥

Segmented

भीमसेनः तु धर्मेण युध्यमानो न जेष्यति अन्यायेन तु युध्यन् वै हन्याद् एष सुयोधनम्

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
युध्यमानो युध् pos=va,g=m,c=1,n=s,f=part
pos=i
जेष्यति जि pos=v,p=3,n=s,l=lrt
अन्यायेन अन्याय pos=n,g=m,c=3,n=s
तु तु pos=i
युध्यन् युध् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
एष एतद् pos=n,g=m,c=1,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s