Original

ततो मुहूर्तमाश्वस्य दुर्योधनमवस्थितम् ।वेगेनाभ्यद्रवद्राजन्भीमसेनः प्रतापवान् ॥ ३९ ॥

Segmented

ततो मुहूर्तम् आश्वस्य दुर्योधनम् अवस्थितम् वेगेन अभ्यद्रवत् राजन् भीमसेनः प्रतापवान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
आश्वस्य आश्वस् pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s