Original

अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे ।अतो न प्राहरत्तस्मै पुनरेव तवात्मजः ॥ ३८ ॥

Segmented

अमन्यत स्थितम् हि एनम् प्रहरिष्यन्तम् आहवे अतो न प्राहरत् तस्मै पुनः एव ते आत्मजः

Analysis

Word Lemma Parse
अमन्यत मन् pos=v,p=3,n=s,l=lan
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रहरिष्यन्तम् प्रहृ pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s
अतो अतस् pos=i
pos=i
प्राहरत् प्रहृ pos=v,p=3,n=s,l=lan
तस्मै तद् pos=n,g=m,c=4,n=s
पुनः पुनर् pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s