Original

दुर्योधनस्तं च वेद पीडितं पाण्डवं रणे ।धारयामास भीमोऽपि शरीरमतिपीडितम् ॥ ३७ ॥

Segmented

दुर्योधनः तम् च वेद पीडितम् पाण्डवम् रणे धारयामास भीमो ऽपि शरीरम् अतिपीडितम्

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
वेद विद् pos=v,p=3,n=s,l=lit
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
धारयामास धारय् pos=v,p=3,n=s,l=lit
भीमो भीम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
शरीरम् शरीर pos=n,g=n,c=2,n=s
अतिपीडितम् अतिपीडय् pos=va,g=n,c=2,n=s,f=part