Original

तस्य विष्यन्दमानेन रुधिरेणामितौजसः ।प्रहारगुरुपाताच्च मूर्छेव समजायत ॥ ३६ ॥

Segmented

तस्य विष्यन्दमानेन रुधिरेण अमित-ओजसः प्रहार-गुरु-पातात् च मूर्च्छा इव समजायत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
विष्यन्दमानेन विष्यन्द् pos=va,g=n,c=3,n=s,f=part
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s
प्रहार प्रहार pos=n,comp=y
गुरु गुरु pos=a,comp=y
पातात् पात pos=n,g=m,c=5,n=s
pos=i
मूर्च्छा मूर्छा pos=n,g=f,c=1,n=s
इव इव pos=i
समजायत संजन् pos=v,p=3,n=s,l=lan