Original

मोक्षयित्वा प्रहारं तं सुतस्तव स संभ्रमात् ।भीमसेनं च गदया प्राहरत्कुरुसत्तमः ॥ ३५ ॥

Segmented

मोक्षयित्वा प्रहारम् तम् सुतः ते स संभ्रमात् भीमसेनम् च गदया प्राहरत् कुरु-सत्तमः

Analysis

Word Lemma Parse
मोक्षयित्वा मोक्षय् pos=vi
प्रहारम् प्रहार pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
संभ्रमात् सम्भ्रम pos=n,g=m,c=5,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
गदया गदा pos=n,g=f,c=3,n=s
प्राहरत् प्रहृ pos=v,p=3,n=s,l=lan
कुरु कुरु pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s