Original

अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशां पते ।अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि ॥ ३४ ॥

Segmented

अवक्षेपम् तु तम् दृष्ट्वा पुत्रः ते विशाम् पते अपासर्पत् ततः स्थानात् सा मोघा न्यपतद् भुवि

Analysis

Word Lemma Parse
अवक्षेपम् अवक्षेप pos=n,g=m,c=2,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अपासर्पत् अपसृप् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
स्थानात् स्थान pos=n,g=n,c=5,n=s
सा तद् pos=n,g=f,c=1,n=s
मोघा मोघ pos=a,g=f,c=1,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s