Original

तमभ्याशगतं प्राज्ञो रणे प्रेक्ष्य वृकोदरः ।अवाक्षिपद्गदां तस्मै वेगेन महता बली ॥ ३३ ॥

Segmented

तम् अभ्याश-गतम् प्राज्ञो रणे प्रेक्ष्य वृकोदरः अवाक्षिपद् गदाम् तस्मै वेगेन महता बली

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्याश अभ्याश pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
अवाक्षिपद् अवक्षिप् pos=v,p=3,n=s,l=lan
गदाम् गदा pos=n,g=f,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
बली बलिन् pos=a,g=m,c=1,n=s