Original

जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ ।ददृशाते हिमवति पुष्पिताविव किंशुकौ ॥ ३१ ॥

Segmented

जर्जरीकृ-सर्व-अङ्गा रुधिरेण अभिसंप्लुतौ ददृशाते हिमवति पुष्पितौ इव किंशुकौ

Analysis

Word Lemma Parse
जर्जरीकृ जर्जरीकृ pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
अभिसंप्लुतौ अभिसम्प्लु pos=va,g=m,c=1,n=d,f=part
ददृशाते दृश् pos=v,p=3,n=d,l=lit
हिमवति हिमवन्त् pos=n,g=m,c=7,n=s
पुष्पितौ पुष्पित pos=a,g=m,c=1,n=d
इव इव pos=i
किंशुकौ किंशुक pos=n,g=m,c=1,n=d