Original

वासुदेव उवाच ।उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः ।कृतयत्नतरस्त्वेष धार्तराष्ट्रो वृकोदरात् ॥ ३ ॥

Segmented

वासुदेव उवाच उपदेशो अनयोः तुल्यः भीमः तु बलवत्तरः कृतयत्नतरस् तु एष धार्तराष्ट्रो वृकोदरात्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपदेशो उपदेश pos=n,g=m,c=1,n=s
अनयोः इदम् pos=n,g=m,c=6,n=d
तुल्यः तुल्य pos=a,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
तु तु pos=i
बलवत्तरः बलवत्तर pos=a,g=m,c=1,n=s
कृतयत्नतरस् कृतयत्नतर pos=a,g=m,c=1,n=s
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
वृकोदरात् वृकोदर pos=n,g=m,c=5,n=s