Original

तयोः समभवद्युद्धं घोररूपमसंवृतम् ।गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम् ॥ २९ ॥

Segmented

तयोः समभवद् युद्धम् घोर-रूपम् असंवृतम् गदा-निपातैः राज-इन्द्र तक्षतोः वै परस्परम्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
असंवृतम् असंवृत pos=a,g=n,c=1,n=s
गदा गदा pos=n,comp=y
निपातैः निपात pos=n,g=m,c=3,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तक्षतोः तक्ष् pos=va,g=m,c=6,n=d,f=part
वै वै pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s