Original

तस्मिंस्तदा संप्रहारे दारुणे संकुले भृशम् ।उभावपि परिश्रान्तौ युध्यमानावरिंदमौ ॥ २७ ॥

Segmented

तस्मिन् तदा संप्रहारे दारुणे संकुले भृशम् उभौ अपि परिश्रान्तौ युध् अरिंदमौ

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तदा तदा pos=i
संप्रहारे सम्प्रहार pos=n,g=m,c=7,n=s
दारुणे दारुण pos=a,g=m,c=7,n=s
संकुले संकुल pos=a,g=m,c=7,n=s
भृशम् भृशम् pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
अपि अपि pos=i
परिश्रान्तौ परिश्रम् pos=va,g=m,c=1,n=d,f=part
युध् युध् pos=va,g=m,c=1,n=d,f=part
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d