Original

तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव ।गदानिर्घातसंह्रादः प्रहाराणामजायत ॥ २६ ॥

Segmented

तयोः प्रहृ तुल्यम् मत्त-कुञ्जरयोः इव गदा-निर्घात-संह्रादः प्रहाराणाम् अजायत

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
प्रहृ प्रहृ pos=va,g=m,c=6,n=d,f=part
तुल्यम् तुल्य pos=a,g=n,c=2,n=s
मत्त मद् pos=va,comp=y,f=part
कुञ्जरयोः कुञ्जर pos=n,g=m,c=6,n=d
इव इव pos=i
गदा गदा pos=n,comp=y
निर्घात निर्घात pos=n,comp=y
संह्रादः संह्राद pos=n,g=m,c=1,n=s
प्रहाराणाम् प्रहार pos=n,g=m,c=6,n=p
अजायत जन् pos=v,p=3,n=s,l=lan