Original

समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे ।क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः ॥ २५ ॥

Segmented

समम् प्रहृ तत्र शूरयोः बलिनोः मृधे क्षुब्धयोः वायुना राजन् द्वयोः इव समुद्रयोः

Analysis

Word Lemma Parse
समम् समम् pos=i
प्रहृ प्रहृ pos=va,g=m,c=6,n=d,f=part
तत्र तत्र pos=i
शूरयोः शूर pos=n,g=m,c=6,n=d
बलिनोः बलिन् pos=a,g=m,c=6,n=d
मृधे मृध pos=n,g=m,c=7,n=s
क्षुब्धयोः क्षुभ् pos=va,g=m,c=6,n=d,f=part
वायुना वायु pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्वयोः द्वि pos=n,g=m,c=6,n=d
इव इव pos=i
समुद्रयोः समुद्र pos=n,g=m,c=6,n=d