Original

मण्डलानि विचित्राणि चरतोर्नृपभीमयोः ।गदासंपातजास्तत्र प्रजज्ञुः पावकार्चिषः ॥ २४ ॥

Segmented

मण्डलानि विचित्राणि चरतोः नृप-भीमयोः गदा-सम्पात-जाः तत्र प्रजज्ञुः पावक-अर्चिषः

Analysis

Word Lemma Parse
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
चरतोः चर् pos=va,g=m,c=6,n=d,f=part
नृप नृप pos=n,comp=y
भीमयोः भीम pos=n,g=m,c=6,n=d
गदा गदा pos=n,comp=y
सम्पात सम्पात pos=n,comp=y
जाः pos=a,g=f,c=1,n=p
तत्र तत्र pos=i
प्रजज्ञुः प्रजन् pos=v,p=3,n=p,l=lit
पावक पावक pos=n,comp=y
अर्चिषः अर्चिस् pos=n,g=f,c=1,n=p