Original

अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ ।युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ ॥ २३ ॥

Segmented

अन्योन्यम् तौ जिघांसन्तौ प्रवीरौ पुरुष-ऋषभौ युयुधाते गरुत्मन्तौ यथा नाग-आमिष-एषिनः

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
जिघांसन्तौ जिघांस् pos=va,g=m,c=1,n=d,f=part
प्रवीरौ प्रवीर pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
युयुधाते युध् pos=v,p=3,n=d,l=lit
गरुत्मन्तौ गरुत्मन्त् pos=n,g=m,c=1,n=d
यथा यथा pos=i
नाग नाग pos=n,comp=y
आमिष आमिष pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d