Original

आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते ।वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ ॥ २२ ॥

Segmented

आधुन्वन्तौ गदे घोरे चन्दन-अगरु-रूषिते वैरस्य अन्तम् परीप्सन्तौ रणे क्रुद्धौ इव अन्तकौ

Analysis

Word Lemma Parse
आधुन्वन्तौ आधू pos=va,g=m,c=1,n=d,f=part
गदे गदा pos=n,g=f,c=2,n=d
घोरे घोर pos=a,g=f,c=2,n=d
चन्दन चन्दन pos=n,comp=y
अगरु अगरु pos=n,comp=y
रूषिते रूषित pos=a,g=f,c=2,n=d
वैरस्य वैर pos=n,g=m,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
परीप्सन्तौ परीप्स् pos=va,g=m,c=1,n=d,f=part
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
अन्तकौ अन्तक pos=n,g=m,c=1,n=d