Original

तथैव तव पुत्रोऽपि गदामार्गविशारदः ।व्यचरल्लघु चित्रं च भीमसेनजिघांसया ॥ २१ ॥

Segmented

तथा एव तव पुत्रो ऽपि गदा-मार्ग-विशारदः व्यचरल् लघु चित्रम् च भीमसेन-जिघांसया

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गदा गदा pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
व्यचरल् विचर् pos=v,p=3,n=s,l=lan
लघु लघु pos=a,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
pos=i
भीमसेन भीमसेन pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s