Original

दक्षिणं मण्डलं सव्यं गोमूत्रकमथापि च ।व्यचरत्पाण्डवो राजन्नरिं संमोहयन्निव ॥ २० ॥

Segmented

दक्षिणम् मण्डलम् सव्यम् गोमूत्रकम् अथ अपि च व्यचरत् पाण्डवो राजन्न् अरिम् संमोहयन्न् इव

Analysis

Word Lemma Parse
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
सव्यम् सव्य pos=a,g=n,c=2,n=s
गोमूत्रकम् गोमूत्रक pos=a,g=n,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
pos=i
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अरिम् अरि pos=n,g=m,c=2,n=s
संमोहयन्न् संमोहय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i