Original

अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः ।कस्य वा को गुणो भूयानेतद्वद जनार्दन ॥ २ ॥

Segmented

अनयोः वीरयोः युद्धे को ज्यायान् भवतो मतः कस्य वा को गुणो भूयान् एतद् वद जनार्दन

Analysis

Word Lemma Parse
अनयोः इदम् pos=n,g=m,c=6,n=d
वीरयोः वीर pos=n,g=m,c=6,n=d
युद्धे युद्ध pos=n,g=n,c=7,n=s
को pos=n,g=m,c=1,n=s
ज्यायान् ज्यायस् pos=a,g=m,c=1,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
को pos=n,g=m,c=1,n=s
गुणो गुण pos=n,g=m,c=1,n=s
भूयान् भूयस् pos=a,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
वद वद् pos=v,p=2,n=s,l=lot
जनार्दन जनार्दन pos=n,g=m,c=8,n=s