Original

गृह्य संज्ञां ततो भीमो गदया व्यचरद्रणे ।मण्डलानि विचित्राणि यमकानीतराणि च ॥ १९ ॥

Segmented

गृह्य संज्ञाम् ततो भीमो गदया व्यचरद् रणे मण्डलानि विचित्राणि यमकानि इतराणि च

Analysis

Word Lemma Parse
गृह्य ग्रह् pos=vi
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
गदया गदा pos=n,g=f,c=3,n=s
व्यचरद् विचर् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
यमकानि यमक pos=a,g=n,c=2,n=p
इतराणि इतर pos=n,g=n,c=2,n=p
pos=i