Original

धनंजयस्तु श्रुत्वैतत्केशवस्य महात्मनः ।प्रेक्षतो भीमसेनस्य हस्तेनोरुमताडयत् ॥ १८ ॥

Segmented

धनञ्जयः तु श्रुत्वा एतत् केशवस्य महात्मनः प्रेक्षतो भीमसेनस्य हस्तेन ऊरुम् अताडयत्

Analysis

Word Lemma Parse
धनञ्जयः धनंजय pos=n,g=m,c=1,n=s
तु तु pos=i
श्रुत्वा श्रु pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
प्रेक्षतो प्रेक्ष् pos=va,g=m,c=6,n=s,f=part
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
हस्तेन हस्त pos=n,g=m,c=3,n=s
ऊरुम् ऊरु pos=n,g=m,c=2,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan