Original

को न्वेष संयुगे प्राज्ञः पुनर्द्वंद्वे समाह्वयेत् ।अपि वो निर्जितं राज्यं न हरेत सुयोधनः ॥ १५ ॥

Segmented

को नु एष संयुगे प्राज्ञः पुनः द्वंद्वे समाह्वयेत् अपि वो निर्जितम् राज्यम् न हरेत सुयोधनः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
नु नु pos=i
एष एतद् pos=n,g=m,c=1,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
द्वंद्वे द्वंद्व pos=n,g=n,c=7,n=s
समाह्वयेत् समाह्वा pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
वो त्वद् pos=n,g=,c=2,n=p
निर्जितम् निर्जि pos=va,g=n,c=2,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
हरेत हृ pos=v,p=3,n=s,l=vidhilin
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s