Original

सुयोधनमिमं भग्नं हतसैन्यं ह्रदं गतम् ।पराजितं वनप्रेप्सुं निराशं राज्यलम्भने ॥ १४ ॥

Segmented

सुयोधनम् इमम् भग्नम् हत-सैन्यम् ह्रदम् गतम् पराजितम् वन-प्रेप्सुम् निराशम् राज्य-लम्भने

Analysis

Word Lemma Parse
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
भग्नम् भञ्ज् pos=va,g=m,c=2,n=s,f=part
हत हन् pos=va,comp=y,f=part
सैन्यम् सैन्य pos=n,g=m,c=2,n=s
ह्रदम् ह्रद pos=n,g=n,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
पराजितम् पराजि pos=va,g=m,c=2,n=s,f=part
वन वन pos=n,comp=y
प्रेप्सुम् प्रेप्सु pos=a,g=m,c=2,n=s
निराशम् निराश pos=a,g=m,c=2,n=s
राज्य राज्य pos=n,comp=y
लम्भने लम्भन pos=n,g=n,c=7,n=s