Original

अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः ।श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु ॥ १२ ॥

Segmented

अपि च उशनसा गीतः श्रूयते ऽयम् पुरातनः श्लोकः तत्त्व-अर्थ-सहितः तत् मे निगदतः शृणु

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
उशनसा उशनस् pos=n,g=m,c=3,n=s
गीतः गा pos=va,g=m,c=1,n=s,f=part
श्रूयते श्रु pos=v,p=3,n=s,l=lat
ऽयम् इदम् pos=n,g=m,c=1,n=s
पुरातनः पुरातन pos=a,g=m,c=1,n=s
श्लोकः श्लोक pos=n,g=m,c=1,n=s
तत्त्व तत्त्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot