Original

अबुद्धिरेषा महती धर्मराजस्य पाण्डव ।यदेकविजये युद्धं पणितं कृतमीदृशम् ।सुयोधनः कृती वीर एकायनगतस्तथा ॥ ११ ॥

Segmented

अबुद्धिः एषा महती धर्मराजस्य पाण्डव यद् एक-विजये युद्धम् पणितम् कृतम् ईदृशम् सुयोधनः कृती वीर एकायन-गतः तथा

Analysis

Word Lemma Parse
अबुद्धिः अबुद्धि pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
महती महत् pos=a,g=f,c=1,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
यद् यत् pos=i
एक एक pos=n,comp=y
विजये विजय pos=n,g=m,c=7,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
पणितम् पणित pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
कृती कृतिन् pos=a,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=1,n=s
एकायन एकायन pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i