Original

संजय उवाच ।समुदीर्णं ततो दृष्ट्वा संग्रामं कुरुमुख्ययोः ।अथाब्रवीदर्जुनस्तु वासुदेवं यशस्विनम् ॥ १ ॥

Segmented

संजय उवाच समुदीर्णम् ततो दृष्ट्वा संग्रामम् कुरु-मुख्ययोः अथ अब्रवीत् अर्जुनः तु वासुदेवम् यशस्विनम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समुदीर्णम् समुदीर् pos=va,g=m,c=2,n=s,f=part
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
मुख्ययोः मुख्य pos=a,g=m,c=6,n=d
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s